Bhagavatstutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Bhagavatstutiḥ

 

praṇidhāya manaḥ sahendriyairvidhivad vāk ca
śarīrameva ca |

guṇabhūta mahāguṇodadhestava vakṣyāmi guṇaikadeśatām
||1||

 

paramapravaro'smi vādināmanavadyaḥ
susamāhitendriyaḥ |

paramārthavidaprakampitaḥ prayataiḥ
sarvaparapravādibhiḥ ||2||

 

caraṇaṁ susamāptameva te susamāptavrata
sādhitavrataḥ |

balavāṁśca samādhiravyayastava nārāyaṇaśailarājavat
||3||

 

puruṣaṣabha nāsti te vyathā na viṣādo na bhayaṁ
na ca klamaḥ |

na ca te vyasanaṁ kutaḥ kalirna ca bhūteṣu
kadācidakṣamā ||4||

 

na ca dhāvasi nātilīyase na ca santapyasi nāpi
hṛṣyase |

satataṁ śubhameva te manaḥ satataṁ
merurivācalādhipaḥ ||5||

 

munipuṁgava sarvadhātubhirvipulaṁ jñānamapāvṛtaṁ
tava |

aparāhatamakṣayavyayaṁ vividheṣvāyataneṣu
vartase ||6||

 

na ca te'sti mune kathaṁ kathā vimatirnāsti na
saṁśayaḥ kvacit |

svayameva na te parāparaṁ viditaṁ sarvamavedi
vidyayā ||7||

 

priyadarśanasādhudarśanapriyasādhupriyapaṇḍitapriyaḥ

samameva hi te priyāpriyaṁ satataṁ
prītikarastatheryase ||8||

 

madhurapratibhānavānasi smitavākyaḥ smṛtamān
viśāradaḥ |

vividānumataṁ prabhāṣase triṣu lokeṣu ca te stṛtaṁ
yaśaḥ ||9||

 

nṛsurāsurayakṣarākṣasā bahavastvāmiha lokapaṇḍitāḥ
|

upagamya mune punaḥ punaḥ paripṛcchānti na
cābhiṣūyase ||10||

 

svavacaḥ paritoṣitāstvayā naradevāḥ surayakṣarākṣasāḥ
|

pratiyānti vinītasaṁśayāścaraṇau vandya ca te
mahāmuni ||11||

 

sthitamāsitamāgataṁ gataṁ śayitaṁ
maunamathābhyudīritam |

atha cīvarapātradhāraṇaṁ ruciraṁ gautama
sarvameva te ||12||

 

avilambitamadrutaṁ samaṁ svaramādhuryaguṇaiḥ
samanvitam |

vacanaṁ punaruktavarjitaṁ samaye vyāharase
narottama ||13||

 

balavānasi lokaviśrutaḥ puruṣajñaḥ puruṣarṣabhaḥ
prabhuḥ |

na ca manyasi nāvamanyase sakalaṁ lokamimaṁ
sadaivatam ||14||

 

na ca vismayase kadācana prakṛtistheṣu calācaleṣu
ca |

suhṛdeṣu [ca] durhṛdeṣu ca pratikūleṣvanulomavatsu ca ||15||

 

paridevyamadīnanisvanaṁ
srutalālārpitasannināditam |

paridāhavidāhasaṁyutaṁ bhayarogajvaraśokakarṣitam
||16||

 

prasamīkṣya jagat samākulaṁ vividhairduḥkhaśatairupadrutam
|

cirarātramanāthamutsukaṁ bhavatṛṣṇāprasṛtaṁ
tamovṛtam ||17||

 

avatārya munermahākṛpāṁ vividhāṁ cātmagatāṁ
prabhāvatām |

svayameva hi śākyapuṅgava vyathitānmocayituṁ
tvayocyate ||19||

 

ativīrya mahāvināyakapravarāṇāmanuvādināṁ vara
|

na ca te sadṛśaḥ kuto'dhikastriṣu lokeṣvapi
naiva vidyate ||20||

 

pratighānunayā na santi te na ca te santi muni
parisravāḥ |

anurodhavirodhavigrahāḥ satataṁ suvrata naiva
naiva te ||21||

 

apahāya mune priyāpriye sukhaduḥkhe vi[ṣamaṁ samaṁ tathā]

aratiṁ ca ratiṁ viparyayannupaśāntaścarasīha saṁyatah
||22||

 

vyasane na ca nāma nirmanā na ca nāmonnamase
praśaṁsayā |

ayaśaśca yaśaśca te samaṁ samamākruṣṭamathāpi
vanditam ||23||

 

ativākyamatho titikṣase paruṣaṁ
pāpajanairudīritam |

samarāgragato viṣāṇavān bhṛśamuktāniva kuñjaraḥ
śarān ||24||

 

suvacastvamṛṣi vacaḥ kṣamaḥ sudurukteṣvapi
nābhiṣūyase |

samameva ca varttase mune paribhāṣāsu śubhāsu
vākṣu ca ||25||

 

satataṁ ca varārha pūjyase naradevāsurayakṣarākṣasaiḥ
|

ṛṣibhiśca sadā mahātmabhirna ca te vikriyate
sthiraṁ manaḥ ||26||

 

pravaro'hamito na manyase'tyavaro'hamito na
manyase |

sadṛśo'hamito na manyase trividhā mānavidhā na
santi te ||27||

 

dhṛtimān samaloṣṭakāñcanaḥ samavaiḍuryakaṭhallaśarkaraḥ
|

tṛṇakāṣthasamaṁ mahāmune carasīdaṁ hi sadevakaṁ
jagat ||28||

 

himabhāskararaśmisaṁgamācchiśiroṣṇaṁ pavanaṁ
samudvahan |

adhivāsayase nagendravanna ca te pravyathate
sthiraṁ manaḥ ||29||

 

śayanāsanapānabhojanaṁ vividhaṁ
cīvaramuttarādharam |

adhivāsayase nagendravanna ca te pravyathate
mune nirāsravam ||30||

 

na ha śocāsi nātha nāsti me na ca te santi mune
parigrahāḥ |

asito'si suvākyanirmamḥ parimukto vividhairupadravaiḥ
||31||

 

na ca lābhamavāpya hṛṣyase tadalābhācca layaṁ
na gacchasi |

avamānamatho titikṣase na ca
sammānamihabhinandasi ||32||

 

kṣatajopamamagracandanaṁ
surabhūmandarasānusambhavam |

asayo niśitāḥ śarāśca te na vikurvanti manaḥ
kadācana ||33||

 

na kathāṁ kathayasyanarthikāṁ na ca yā
durjanasevitā kathā |

na [ca lābhakathā na] sāmiṣā na ca yā nānumatā mahātmabhiḥ ||34||

 

pravivekakathāḥ sukhāvahāḥ praśamaṁ pravadanti
kevalam |

kathayasyatidevatāḥ kathāḥ kathitā yā vinayanti
kilviṣam ||35||

 

madhurāṇi ca saṅgatāni ca svabhinītāni ca
sāravanti ca |

vacanāni mune prabhāṣase jagadarthāya viniṣcitāni
ca ||36||

 

abudhā viparītadarśanāścapalāḥ sāhasikāḥ
priyanvitāḥ |

piśunāḥ paruṣā śaṭhāśca ye bhagavaṁstaiḥ saha
saṅgataṁ na te ||37||

 

aśaṭhā ṛjavaśca ye narāḥ śucayaḥ satyaratā
jitendriyāḥ |

satataṁ ca samīkṣyakāriṇo bhagavaṁstaiḥ saha saṅgataṁ
tava ||38||

 

dharmajña nayajña pudralajña tvāṁ vande ṣaḍabhijña
sarvadaiva |

kṣetrajña mune parāparajña tvāṁ vande śirasā
nayānayajña ||39||

 

pṛthumapi samīkṣate guṇaṁ [tava] parikathito hi māa guṇaikadeśaḥ |

na tava guṇamahārṇavasya pāraṁ jagati
pumānadhigantumārya śaktaḥ ||40||

 















































































































































































































































[iti bhagavatstutiḥ||]